क्रियायोग

राजगुरु

श्री हरि:
श्रीगणेशाय नमः

श्रियं सरस्वतीं गौरीं गणेशं स्कन्दमीश्वरम्।
ब्रह्माणं वह्निमिन्द्रादीन् वासुदेवं नमाम्यहम्॥

"लक्ष्मी, सरस्वती, गौरी, गणेश, कार्तिकेय,
शिव, ब्रह्मा एवम् इन्द्रादि देवोंको तथा
वासुदेवको मैं नमस्कार करता हूँ।।"


क्रियायोग


गुरुदेव"
अखिल वेद और वेदज्ञोंके आचार – विचार धर्मके मूल हैं। सर्व प्राणियोंपर दया, क्षमा, दुःखसे सन्तप्त प्राणीकी रक्षा, सबके प्रति ईर्ष्याका अभाव, बाह्याभ्यन्तर शुद्धि, अनायास सुलभ स्वभावसिद्ध कार्यका माङ्गलिक आचार – विचारसे सम्पादन, न्यायपूर्वक उपार्जित सम्पत्तिसे आर्त्तोंकी सेवामें कृपणताका परिचय न देना तथा पर द्रव्य और पर स्त्रीमें सदा अस्पृहापुराणज्ञ पुरुषोंद्वारा प्रतिपादित ये आठ प्रकारके आत्मगुण वेदज्ञ मनीषियोंमें प्रधानरूपसे सदा विद्यमान रहते हैं। यही ज्ञानयोगका साधक क्रियायोग है।-
अष्टावात्मगुणास्तस्मिन् प्रधानत्वेन संस्थिता:।
दया सर्वेषु भूतेषु क्षान्ती रक्षाऽ ऽ तुरस्य तु।।

(मत्स्यपुराण ५२. ८)

अनसूया तथा लोके शौचमन्तर्बहिर्द्विजा:।
अनायासेषु कार्येषु मङ्गलाचारसेवनम्।।

(मत्स्यपुराण ५२. ९)

न च द्रव्येषु कार्पण्यमार्तेषूपार्जितेषु च।
तथास्पृहा परद्रव्ये परस्त्रीषु च सर्वदा।।

(मत्स्यपुराण ५२. १०)

अष्टावात्मगुणा: प्रोक्त्ता: पुराणस्य तु कोविदै:।
अयमेव क्रियायोगो ज्ञानयोगस्य साधक:।।

(मत्स्यपुराण ५२. ११)

— श्रीगोवर्द्धनमठ-पुरीपीठाधीश्वर-श्रीमज्जगद्गुरु-शंकराचार्य स्वामी श्रीनिश्चलानन्द सरस्वती द्वारा लिखित पुस्तक “राजधर्म” पृष्ठ संख्या ५२